आरभटीवृत्ति:


मायेन्‍द्रजाल-संग्राम-क्रोधोद्भ्रान्तादि-चेष्टितै: ।
संयुक्‍ता वधबन्‍धाद्यैरुद्धतारभटी मता ।।
।।साहित्‍यदर्पण 6/132-133।।
    माया, इन्‍द्रजालं, संग्राम:, क्रोध:, उद्भ्रान्‍तचेष्‍टा:, वध:, बन्‍धनादिकै: च संयुक्‍त: उद्धतावृत्ति: आरभटीवृत्ति: कथ्‍यते । वस्‍तूत्‍थापन, सम्‍फेट, संक्षिप्ति, अवपातन च भेदै: इयमपि चतुर्धा एव ।


इति

टिप्पणियाँ