इदं पुनर्वस्तु बुधैद्विविधं परिकल्प्यते ।
आधिकारिकमेकं स्यात्प्रासंगिकमथापरम् ।।
।।साहित्यदर्पण 6/42।।
नाटकस्य कथाभेद: एव तस्य कथावस्तु: । इयमेव कथा, इतिवृत्त चापि नामै: ज्ञायते । अस्य द्वौ प्रकारौ स्त: । 1 आधिकारिक कथावस्तु: 2 प्रासंगिक कथावस्तु: । एतयो: आधिकारिककथावस्तु: मूलकथा भवति । प्रासंगिककथावस्तु: गौण भवति ।
इति
0 टिप्पणियाँ