अर्थप्रकृति:

बीजं बिन्‍दु: पताका च प्रकरी कार्यमेव च
अर्थप्रकृतय: पंच ज्ञात्‍वा योज्‍या यथाविधि ।।
।।साहित्‍यदर्पण 6/64।।
अर्थस्‍य (प्रयोजनस्‍य) सिद्धौ कारणभूततत्‍वानि अर्थप्रकृति इति कथ्‍यन्‍ते । एता: अर्थप्रकृतय: पंच सन्ति ।
  1. बीज
  2. बिन्‍दु
  3. पताका
  4. प्रकरी
  5. कार्य
सम्‍यकतया विज्ञाय एव एतेषां प्रयोग: करणीय: ।।

इति

टिप्पणियाँ