भारतीवृत्ति: ।।

भारती संस्‍कृतप्रायो वाग्‍व्‍यापारो नराश्रय: 
।।साहित्‍यदर्पण 6/39।। 

संस्‍कृतबहुलव्‍यापार: य: पुरुषस्‍याश्रित: स्‍यात् न तु महिलाया: सा वृत्ति: भारती इति कथ्‍यते ।
अाचार्यभरतस्‍य शब्‍देषु -
या वाक्‍प्रधाना पुरुषोपयोज्‍या स्‍त्रीवर्जिता संस्‍कृतवाक्‍ययुक्‍ता । 
स्‍वनामधेयैर्भरतै: प्रयुक्‍ता सा भारती नाम भवेत्‍तु वृत्ति: ।।

     अस्‍या: वृत्‍ते: भेदचतुष्‍टय: भवति ।
  1. प्ररोचना 
  2. वीथी 
  3. प्रहसन 
  4. आमुख: च

इति

टिप्पणियाँ