बिन्‍दु

अवान्‍तरार्थविच्‍छेदे बिन्‍दुरच्‍छेदकारणम्
।।साहित्‍यदर्पण 6/66।।
अवान्‍तरकथाया: विच्छिन्नत्‍वे सति अपि प्रधानकथाया: अविच्‍छेदस्‍य कारणं 'बिन्‍दु' नाम्‍ना ज्ञायते । यथा - रत्‍नावलीनाटिकायां अनंगपूजाया: समाप्‍तौ कथाया: विच्‍छेदत्‍वे ''उदयनस्‍येन्‍दोरिवोद्वीक्षते .......'' इदं वाक्‍यं श्रुत्‍वा ''किं सैव राजा उदयन:'' सागरिकाया: इदं कथनं कथाया: अविच्‍छेदस्‍य हेतु: अस्ति ।

इति

टिप्पणियाँ