पूर्वलेखेषु कारक-विभक्तिज्ञानं निगदितमस्ति पूर्वमेव । किन्तु अत्र प्रशिक्षणलेखस्यावश्यकतानुसारं पुन: अत्र तस्य सरलप्रस्तुति: क्रियते ।
कारकं किम् ॽ - क्रियान्वयित्वं कारकत्वम् ।
क्रियान्वयित्वम् इत्युक्ते क्रियया सामीप्यम्, साक्षात् सम्बन्ध: वा ॽ
अर्थात् क्रियया सह साक्षात् सम्बन्ध: भवति यस्य तत् कारकम् उच्यते ।
एतस्यानुसारं कारकाणि संस्कृतभाषायां षड् (६) एव ।
उपरिदत्तकोष्ठेषु सर्वेषां कारकाणां तेषां विभक्त्या सह प्रस्तुति:, वाक्यप्रयोग: च कृत: । कारकाणां वाक्यप्रयोगे केवलं सम्बन्ध: एव अस्ति यस्य वाक्ये क्रिया स्वतन्त्ररूपेण कर्त्रा सह न योजित: । रामस्य पुस्तकम् अत्र तु रामेण सह पुस्तकस्य सम्बन्ध: एव सूचित: किन्तु क्रियाया: अत्र स्थानं नैव वर्तते । अत्र यदि क्रिया योजनीया चेत् कस्यचित् अन्यस्य कारकस्य सहायत्वं स्वीकरणीयमेव भवति । यथा - केशव: रामस्य पुस्तकं पठति ।
यदि प्रश्न: क्रियते यत् ''रामस्य पुस्तकं पठति'' वाक्यं कथं न स्यात् ॽ अत्र को दोष: ॽ
अस्य उत्तरम् - ''रामस्य पुस्तकं पठति'' कथने जिज्ञासा भवति यत् क: रामस्य पुस्तकं पठति । इत्युक्ते अत्रापि पुस्तकेन सह रामस्य सम्बन्धमात्रमेव । पुस्तकं तु कश्चित् अन्य: एव पठति । अत: पुस्तकस्य पठनक्रियया कस्यचित् अन्यस्य साक्षात् सम्बन्ध: न तु रामस्य । अत: सम्बन्ध: कारकेषु न परिगण्यते । एवं कारकाणां संख्या ६ एव ।
इति
कारकं किम् ॽ - क्रियान्वयित्वं कारकत्वम् ।
क्रियान्वयित्वम् इत्युक्ते क्रियया सामीप्यम्, साक्षात् सम्बन्ध: वा ॽ
अर्थात् क्रियया सह साक्षात् सम्बन्ध: भवति यस्य तत् कारकम् उच्यते ।
एतस्यानुसारं कारकाणि संस्कृतभाषायां षड् (६) एव ।
कारकाणि | कर्ता | कर्म | करणम् | सम्प्रदानम् | अपादानम् | सम्बन्ध: | अधिकरणम् | सम्बोधनम् |
---|---|---|---|---|---|---|---|---|
विभक्ति: | प्रथमा | द्वितीया | तृतीया | चतुर्थी | पंचमी | षष्ठी | सप्तमी | सम्बोधनम् |
चिह्नम् | ने | को | से, केद्वारा | के लिये | से (अलग होने के अर्थ में) | का/की/के | में/पर | हे/अरे |
प्रयोग: त्रिषु लिंगेषु | राम:/रमा/पुस्तकं | रामं/रमां/पुस्तकं | रामेण/रमया/पुस्तकेन | रामाय/रमायै/पुस्तकाय | रामात्/रमाया:/पुस्तकात् | रामस्य/रमाया:/पुस्तकस्य | रामे/रमायां/पुस्तके | हे राम ǃ/ हे रमा ǃ |
वाक्यप्रयोग: | राम: गच्छति | पुस्तकं पठतु | यानेन गच्छतु | बालकाय धनं ददातु | वृक्षात् फलं पतति | रामस्य पुस्तकम् | गृहे परिवार: वसति | हे राम ǃ |
उपरिदत्तकोष्ठेषु सर्वेषां कारकाणां तेषां विभक्त्या सह प्रस्तुति:, वाक्यप्रयोग: च कृत: । कारकाणां वाक्यप्रयोगे केवलं सम्बन्ध: एव अस्ति यस्य वाक्ये क्रिया स्वतन्त्ररूपेण कर्त्रा सह न योजित: । रामस्य पुस्तकम् अत्र तु रामेण सह पुस्तकस्य सम्बन्ध: एव सूचित: किन्तु क्रियाया: अत्र स्थानं नैव वर्तते । अत्र यदि क्रिया योजनीया चेत् कस्यचित् अन्यस्य कारकस्य सहायत्वं स्वीकरणीयमेव भवति । यथा - केशव: रामस्य पुस्तकं पठति ।
यदि प्रश्न: क्रियते यत् ''रामस्य पुस्तकं पठति'' वाक्यं कथं न स्यात् ॽ अत्र को दोष: ॽ
अस्य उत्तरम् - ''रामस्य पुस्तकं पठति'' कथने जिज्ञासा भवति यत् क: रामस्य पुस्तकं पठति । इत्युक्ते अत्रापि पुस्तकेन सह रामस्य सम्बन्धमात्रमेव । पुस्तकं तु कश्चित् अन्य: एव पठति । अत: पुस्तकस्य पठनक्रियया कस्यचित् अन्यस्य साक्षात् सम्बन्ध: न तु रामस्य । अत: सम्बन्ध: कारकेषु न परिगण्यते । एवं कारकाणां संख्या ६ एव ।
इति
1 टिप्पणियाँ
Rajesh khatana
जवाब देंहटाएं