फलागम


सावस्‍था फलयोग: स्‍याद्य: समग्रफलोदय: ।।6/73

यत्र सम्‍पूर्णं प्राप्‍यते सा अवस्‍था फलयोग:, फलागम वा कथ्‍यते । यथा - रत्‍नावल्‍यां चक्रवर्तित्‍वेन सह एव रत्‍नावल्‍या: प्राप्ति: । अथवा अभिज्ञानशाकुन्‍तले सर्वदमन (भरत) नामकेन पुत्रेण सहैव शकुंतलाया: प्राप्ति: फलागम अस्ति ।


इति

टिप्पणियाँ