''अवान्तरैकार्थसम्बन्ध: संधिरेकान्वये
सति'' ।। 6/75
एकस्मिन् प्रयोजने अन्वितकथाया: अंशानां
अवान्तरप्रयोजनै: सम्बन्ध: सन्धि: कथ्यते । यथा - मन्दारमरन्दे कथितम् -
''मुख्यप्रयोजनवशात् तथाड्.गानां समन्वये ।
अवान्तरार्थसम्बन्ध: सन्धि: सन्धानरूपत: ।।
अस्या: पंच भेदा: भवन्ति । - मुखसन्धि:
- प्रतिमुखसन्धि:
- गर्भसन्धि:
- विमर्शसन्धि:
- निर्वहणसन्धि:
इति
0 टिप्पणियाँ