मुखसन्धि:


यत्र बीजसमुत्‍पत्तिर्नानार्थ-रस-सम्‍भवा ।
प्रारम्‍भेण समायुक्‍ता तन्‍मुखं परिकीर्तितम् ।।
।।साहित्‍यदर्पण 6/76-77।।

यत्र अनेकार्थस्‍य रसस्‍य च व्‍यंजिका प्रारम्‍भनाम्नी कार्यावस्‍थया युक्‍त: बीजनामक: अर्थप्रकृति: उत्‍पद्यते तत्र मुखसन्धि: भवति । इत्‍युक्‍ते आरम्‍भनाम्‍नी कार्यावस्‍था बीजनामकस्‍य अर्थप्रकृते: च संयोग: मुखसन्धि: कथ्‍यते ।
यथा - रत्‍नावल्‍यां प्रथमे अंके रत्‍नावल्या: उदयनस्‍य च अनुरागरूपीबीजस्‍य उत्‍पत्ति: भवति ।




इति

टिप्पणियाँ