प्रप्‍त्‍याशा


अपायाभावत: प्राप्तिर्नियताप्तिस्‍तु निश्चिता ।। 6/72
यत्र प्राप्‍ते: आशा, उपाय:, अपायश्‍च आशंकते किन्तु प्राप्‍ते: सम्‍भावना भवतु सा अवस्‍था प्रत्‍याशा इति कथ्‍यते । यथा -  रत्‍नावल्‍यां तृतीयांके वेषपरिवर्तनाभिसरणादिकं तु उपाया: सन्ति संगमस्‍य, किन्‍तु वासवदत्‍ता (अपायस्‍य) आशंका अपि वर्तते । अतएव समागमरूपीफलस्‍य प्राप्ति: अनिश्चितं सन्‍तं प्रप्‍त्‍याशा अस्ति ।

इति

टिप्पणियाँ