गतिबुद्धिप्रत्‍यवसानार्थ....... - द्वितीयाविभक्ति: ।।


गतिबुद्धिप्रत्‍यवसानार्थशब्‍दकर्माकर्मकाणामणि कर्ता स णौ (वार्तिकम्)

      गत्‍यर्थक (गम्, इण आदि), बुद्ध्यर्थक (ज्ञा, विद्, बुध् आदि) प्रत्‍यवसानार्थक (भक्ष्, भुज् आदि) शब्‍दकर्मक तथा अकर्मक (स्‍था, आस्, शीड्. आदि) धातूनां अण्‍यन्‍तावस्‍थायां (सामान्‍य अवस्‍था) य: कर्ता भवति स: ण्‍यन्‍तावस्‍थायां (प्रेरणार्थक अवस्‍था) कर्मसंज्ञकं भवति तत्र च द्वितीया विभक्ति: योज्‍यते ।

उदाहरण -

साधारण (अण्‍यन्‍तावस्‍था)

प्रेरक (ण्‍यन्‍तावस्‍था)

शत्रव: स्‍वर्गमगच्‍छन् हरि: शत्रून् स्‍वर्गम् अगमयत्
देवा अमृतमाश्‍नन् हरि: देवान् अमृतमाशयत्

    उक्‍तवाक्‍ययो: शत्रु, देव च साधारणावस्‍थायां कर्ता आस्‍ताम् किन्‍तु ण्‍यन्‍तावस्‍थायां कर्म अभवताम् । तदर्थं तेषु द्वितीयाविभक्ति: जाता ।



इति

टिप्पणियाँ