नीवह्योर्न - द्वितीया विभक्ति: ।।



नीवह्योर्न (वार्तिकम्)

नी, वह् धातुभ्‍याम् च अप्रेरणार्थककर्तु: ण्‍यन्‍तावस्‍थायां कर्मपरिवर्तनं नैव भवति, किन्‍तु करणकारकं भवति। अर्थात् नी, वह च धातुभ्‍यां अण्‍यन्‍तावस्‍थाया: कर्ता ण्‍यन्‍तावस्‍थायां करण भवति, न तु कर्म।

उदाहरणम् -

नाययति वाहयति वा भारं भृत्‍येन
भृत्‍य से भार ढुलवाता है ।


इति

टिप्पणियाँ