संस्कृतवाक्यनिर्माणप्रक्रिया ।।

संस्कृतभाषायां वाक्यं निर्मातुं सर्वतो पूर्वं कालज्ञानं भवेत् । तदनन्तरं लिंगज्ञानं, वचनज्ञानं, पुरुषज्ञानं च भवेत् ।
यस्य कालस्य, यस्य वचनस्य, यस्य पुरुषस्य लिंगस्य च कर्ता भवति तस्यैव कालस्य, वचनस्य, पुरुषस्य, लिंगस्य च क्रिया अपि भवति ।

 पुनश्च इदमवधेयं -
यल्लिंगं यद्वचनं या च विभक्ति: विशेषणस्य
तल्लिंगं तद्वचनं सा च विभक्ति: विशेष्यस्य ।।
अर्थात् -
 यस्य वचनस्य, यस्य लिंगस्य, विभक्ते: च प्रयोग: विशेषणे तस्यैव वचनस्य, लिंगस्य च प्रयोग: विशेष्ये अपि भवति ।

एतेषां विस्तृत चर्चा अग्रे कुर्म: ।।

इति

टिप्पणियाँ


  1. संस्‍कृतजगत्

    मुख्यपृष्ठसंस्‍कृतप्रशिक्षणम्
    संस्कृतवाक्यनिर्माणप्रक्रिया ।।
    SANSKRITJAGATमार्च 02, 20150 टिप्पणियाँ

    संस्कृतभाषायां वाक्यं निर्मातुं सर्वतो पूर्वं कालज्ञानं भवेत् । तदनन्तरं लिंगज्ञानं, वचनज्ञानं, पुरुषज्ञानं च भवेत् ।
    यस्य कालस्य, यस्य वचनस्य, यस्य पुरुषस्य लिंगस्य च कर्ता भवति तस्यैव कालस्य, वचनस्य, पुरुषस्य, लिंगस्य च क्रिया अपि भवति ।

    पुनश्च इदमवधेयं -
    यल्लिंगं यद्वचनं या च विभक्ति: विशेषणस्य
    तल्लिंगं तद्वचनं सा च विभक्ति: विशेष्यस्य ।।
    ।।।,,,इसका क्या अर्थ है

    जवाब देंहटाएं

एक टिप्पणी भेजें