अभित: परित: .... - उपपद द्वितीया विभक्ति:



अभित: परित: समया निकषा हा प्रतियोगेSपि 
अभित:, परित:, समया, निकषा, हा, प्रति च शब्‍दानां योगे द्वितीया विभक्ति: भवति ।

उदाहरणम -
अभित: कृष्‍णम् ।
निकषा लंकाम् ।।


इति

टिप्पणियाँ

एक टिप्पणी भेजें