अशिष्टव्यवहारे दाण: प्रयोगे चतुर्थ्यर्थे तृतीया ।
अशिष्टव्यवहार: सन् दाण् धातु प्रयोगे चतुर्थी अर्थे अपि तृतीया विभक्ति: एव भवति।
उदाहरणम् -
दास्या संयच्छते कामुक ।
कामी व्यक्ति (अनैतिकसम्बन्ध की इच्छा से) दासी को (धनादि) देता है ।
अत्र 'दा' धातुयोगे चतुर्थी विभक्ति: भवेत् किन्तु अशिष्टव्यवहारे वार्तिकेन् निराकरणं भूत्वा तृतीया विभक्ति: अभवत् ।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ