अशिष्‍टव्‍यवहारे दाण: ...... - तृतीया विभक्ति: ।।



अशिष्‍टव्‍यवहारे दाण: प्रयोगे चतुर्थ्यर्थे तृतीया ।

अशिष्‍टव्‍यवहार: सन् दाण् धातु प्रयोगे चतुर्थी अर्थे अपि तृतीया विभक्ति: एव भवति।  

उदाहरणम् - 
दास्‍या संयच्‍छते कामुक । 
कामी व्‍यक्ति (अनैतिकसम्‍बन्‍ध की इच्‍छा से) दासी को (धनादि) देता है । 

अत्र 'दा' धातुयोगे चतुर्थी विभक्ति: भवेत् किन्‍तु अशिष्‍टव्‍यवहारे वार्तिकेन् निराकरणं भूत्‍वा तृतीया विभक्ति: अभवत् ।
 
इति

टिप्पणियाँ