पृथग्विनानाभिस्‍तृतीया.... तृतीया विभक्ति: ।।


सूत्रम् - पृथग्विनानाभिस्‍तृतीयाSन्‍यतरस्‍याम् ।

   पृथक्, विना, नाना शब्‍दानां योगे तृतीया, द्वितीया, पंचमी च विभक्ति: भवति । एतेषु केषांचिदपि प्रयोग: सम्‍यक् भवति ।

उदाहरणम्
रामं, रामेण, रामात् विना वा दशरथो न जीवति ।
जलं, जलेन, जलात् विना वा कमलं स्‍थातुं न शक्‍नोति । 

इति

टिप्पणियाँ