हेतौ - तृतीया विभक्ति: ।।



हेतौ - हेत्‍वर्थे तृतीया स्‍यात्

हेतुवाचकशब्‍दै: सह अर्थात् यस्‍मात् कारणात् किमपि कार्यं क्रियते तस्‍य कार्यस्‍य तत्‍कारणे तृतीया विभक्ति: स्‍यात् ।

उदाहरणम् -

दण्‍डेन घट:
दण्‍ड से घड़ा बनता है । (अत्र दण्‍डं घटस्‍य कारणम्)
अध्‍ययनेन वसति
अध्‍ययन के लिये रहता है ।

इति

टिप्पणियाँ