हेतौ - हेत्वर्थे तृतीया स्यात्
हेतुवाचकशब्दै: सह अर्थात् यस्मात् कारणात् किमपि कार्यं क्रियते तस्य कार्यस्य तत्कारणे तृतीया विभक्ति: स्यात् ।
उदाहरणम् -
दण्डेन घट:
दण्ड से घड़ा बनता है । (अत्र दण्डं घटस्य कारणम्)
अध्ययनेन वसति
अध्ययन के लिये रहता है ।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ