तुल्‍यार्थेरतुलोपमाभ्‍यां तृतीया...... तृतीया विभक्ति: ।।


सूत्रम् - तुल्‍यार्थेरतुलोपमाभ्‍यां तृतीयाSन्‍यतरस्‍याम्

    'तुला', 'उपमा' शब्‍दयोरतिरिक्‍तं सर्वै: तुल्‍यार्थप्रदायकै: (समान, बराबर) शब्‍दै: सह तृतीया, षष्‍ठी वा विभक्तिप्रयोग: भवति ।

उदाहरणम्
कृष्‍णस्‍य, कृष्‍णेन वा तुल्‍य:, समो, समानं, सदृशं वा ।
दुर्योधनो भीमेन भीमस्‍य वा तुल्‍यो बलवान् नासीत् ।
अयं मया मम वा पराक्रमं न विभर्ति ।

किन्‍तु तुला, उपमा च शब्‍दयो: सह केवलं षष्‍ठी विभक्ति: एव भवति ।

उदाहरणम्
तुला, उपमा वा कृष्‍णस्‍य नास्ति । 


इति

टिप्पणियाँ