हिन्‍दीसप्‍ताहावसरे संस्‍कृतजगति लेखानां हिन्‍दी-अनुवाद: ।।


बान्‍धव:
     हिन्‍दीसप्‍ताहावसरे अस्‍माभि: एकं नूतनं संकल्‍पं स्‍वीकृतमस्ति । सम्‍प्रति सम्‍पूर्णे विश्‍वे हिन्‍दीभाषाया: प्रचारप्रसारकार्याय जना: संलग्‍ना: सन्ति । अस्‍माकं माननीयप्रधानमन्‍त्रीमहोदय: अपि सम्‍प्रति अस्मिन् एव कार्ये संलग्‍न: अस्ति । चेत् सम्‍प्रति संस्‍कृतजगत् अपि हिन्‍दीभाषाया: प्रचारकार्ये नूतनविधिना प्रयतिष्‍यति ।
     सम्‍प्रति अस्‍माकं संस्‍कृतलेखानां हिन्‍दीअनुवाद: अध: दास्‍यते । अनेन जनानां सहायता अपि भविष्‍यति । ये संस्‍कृतं न जानन्ति तेषां सारल्‍यं अपि भविष्‍यति पुनश्‍च हिन्‍दीभाषाया: संस्‍कृतेन सहैव सेवा अपि भविष्‍यति ।
     अस्‍तु चेत् अद्यारभ्‍यैव ये लेखा: अत्र लिख्‍यन्‍ते तेषाम‍नुवाद: हिन्‍दीभाषायां अत्रैव दास्‍यते ।

मित्रों
     हिन्‍दीसप्‍ताह के अवसर पर हमने एक नूतन संकल्‍प लिया है । इस समय सम्‍पूर्ण विश्‍व में हिन्‍दीभाषा के प्रचार में लोग लगे हुए हैं । हमारे माननीय प्रधानमन्‍त्री भी हिन्‍दीभाषा के प्रचार में निरत हैं अत: संस्‍कृतजगत् भी हिन्‍दी भाषा के प्रचारकार्य में अपने तरीके से सहयोग करने के लिये प्रतिबद्ध है ।
     अब हमारे समस्‍त संस्‍कृतलेखों के साथ ही साथ उनका हिन्‍दी अनुवाद भी नीचे दिया जायेगा । इससे लोगों की सहायता और सरलता होगी तथा संस्‍कृत के साथ साथ हिन्‍दी की सेवा भी होगी ।
     इसी क्रम में आज से ही यहाँ लिखे जा रहे समस्‍त लेखों का हिन्‍दी अनुवाद उन लेखों के नीचे दिया जाएगा ।


इति

टिप्पणियाँ