श्‍लाघह्नुड.स्‍थाशपां ..... - चतुर्थी विभक्ति: ।।



श्‍लाघह्नुड.स्‍थाशपां ज्ञीप्‍स्यमान: ।

श्‍लाघ् (प्रशंसा), ह्नुड्. (छिपाना), ष्‍ठा (ठहरना), शप् (उलाहना देना) च क्रियानां योगे यत्र अभीष्‍टवाचनं स्‍यात् तत्र सम्‍प्रदानसंज्ञा भवेत् ।

उदाहरणम् - 

गोपी स्‍मरात् कृष्‍णाय श्‍लाघते, हनुते, तिष्‍ठते, शपते वा ।

हिन्‍दी - 

श्‍लाघ् (प्रशंसा), ह्नुड्. (छिपाना), ष्‍ठा (ठहरना), शप् (उलाहना देना) क्रियाओं के योग में जहां अभीष्‍ट बतलाना हो वहां सम्‍प्रदान संज्ञा होती है ।


इति

टिप्पणियाँ