सूत्रम् - क्रुधद्रुहोरुपसृष्टयो: कर्म ।।
उपसर्गयुक्ताभ्यां क्रुध्, द्रुह् धातुभ्यां योगे यस्योपरि क्रोध: क्रियते तस्य कर्मसंज्ञा भवेत् न तु सम्प्रदानसंज्ञा ।
हिन्दी - क्रुध् व द्रुह् धातुओं के साथ उपसर्ग लगे होने पर इन धातुओं की सम्प्रदानसंज्ञा न होकर कर्म संज्ञा होती है ।
उदाहरणम्
क्रूरम् अभिक्रुध्यति अभिद्रुह्यति वा
क्रूर पर क्रोध करता है, अथवा द्रोह करता है ।
इति
0 टिप्पणियाँ