चतुर्थी विभक्ति:, सम्‍प्रदान कारकम् ।।


  1. चतुर्थी विभक्ति: - सम्‍प्रदानकारकम् ।।

  2. यजे: कर्मण: करणसंज्ञा.... - चतुर्थी विभक्ति: ।।

  3. रुच्‍यार्थानां प्रीयमाण: - चतुर्थी विभक्ति: ।।

  4. श्‍लाघह्नुड.स्‍थाशपां ..... - चतुर्थी विभक्ति: ।।

  5. धारेरुत्‍तमर्ण: - चतुर्थी विभक्ति: ।।

  6. स्‍पृहेरीप्सित: - चतुर्थी विभक्ति: ।।

  7. क्रुधद्रुहेर्ष्‍या..... - चतुर्थी विभक्ति: ।

  8. क्रुधद्रुहोरुप..... चतुर्थी विभक्ति: ।

  9. प्रत्‍याSभ्‍यां श्रुव: .... चतुर्थी विभक्ति: ।

  10. परिक्रयणे सम्‍प्रदान.... चतुर्थी विभक्ति: ।

  11. तुमर्थाच्‍च .... चतुर्थी विभक्ति: ।।

  12. तादर्थ्‍ये चतुर्थी ..... चतुर्थी विभक्ति: ।

  13. क्‍लृपिसंपद्यमाने..... चतुर्थी विभक्ति: ।

  14. उत्‍पातेन..... - चतुर्थी विभक्ति: ।।

  15. हितयोगे च - चतुर्थी विभक्ति: ।

  16. क्रियार्थोपपदस्‍य च ..... चतुर्थी विभक्ति: ।।

  17. नम: स्‍वस्तिस्‍वाहा ...... - चतुर्थी विभक्ति: ।।

  18. मन्‍यकर्मण्‍यनादरे .... चतुर्थी विभक्ति: ।।

  19. राधीक्ष्‍योर्यस्‍य .... चतुर्थी विभक्ति: ।।

  20. अनुप्रतिगृणश्‍च - चतुर्थी विभक्ति: ।।

  21. गत्‍यर्थकर्मणि ..... - चतुर्थी विभक्ति: ।।


इति

टिप्पणियाँ