पृथग्विनानानाभि:.... पंचमी विभक्ति: (अपादान कारकम्) ।।



सूत्रम्-पृथग्विनानानाभिस्‍तृतीयाSन्‍यतरस्‍याम्।। 2/3/32

पृथक्, विना, नाना शब्‍दानां योगे विकल्‍पेन तृतीया भवति पक्षे तु पंचमी, द्वितीया च भवत: ।

हिन्‍दी - पृथक्, विना, और नाना शब्‍दों के योग में विकल्‍प से तृतीया विभक्ति होती है तथा पक्ष में पंचमी व द्वितीया विभक्ति होती है ।

उदाहरणम् -  

पृथक् रामेण रामात् रामं वा । 
 राम से भिन्‍न ।।
 
इति

टिप्पणियाँ