विभाषा गुणेSस्त्रियाम् - पंचमी विभक्ति: (अपादान कारकम्) ।।



सूत्रम् - विभाषा गुणेSस्त्रियाम् ।।

य: गुणवाचक: शब्‍द: हेतुरपि (कारणमपि) भवति अथ च स्‍त्रीलिंगे न स्‍यात् तस्‍य विकल्‍पेन पंचमी विभक्ति: भवति । पक्षे तु तृतीया विभक्ति: भवति ।

हिन्‍दी - जो गुणवाचक शब्‍द स्‍वयं कारण भी हो तथा स्‍त्रीलिंग में न हो उससे विकल्‍प से पंचमी विभक्ति होती है तथा मुख्‍यत: तृतीया विभक्ति होती है ।।

उदाहरणम् - 

जाड्यात् जाड्येन वा बद्ध: ।
मूर्खता से (के कारण) बंध गया ।।

इति

टिप्पणियाँ