सूत्रम् - दूरान्तिकार्थै:षष्ठ्यन्यतरस्याम् (2/3/34)
'दूरम्', 'निकटम्' च अर्थयुक्तै: शब्दै: सह षष्ठी विभक्ति:, पंचमी विभक्ति: च भवति ।
उदाहरणम् -
दूरं निकटं ग्रामस्य ग्रामात् वा - गांव से दूर या समीप ।
हिन्दी -
दूर तथा निकट अर्थवाले शब्दों के साथ षष्ठी विभक्ति तथा पंचमी विभक्ति होती है ।
इति
0 टिप्पणियाँ