दूरान्तिकार्थै: .... षष्‍ठी विभक्ति: ।।



सूत्रम् - दूरान्तिकार्थै:षष्‍ठ्यन्‍यतरस्‍याम् (2/3/34)

 'दूरम्', 'निकटम्' च अर्थयुक्‍तै: शब्‍दै: सह षष्‍ठी विभक्ति:, पंचमी विभक्ति: च भवति ।

उदाहरणम् - 
दूरं निकटं ग्रामस्‍य ग्रामात् वा - गांव से दूर या समीप ।

हिन्‍दी - 
दूर तथा निकट अर्थवाले शब्‍दों के साथ षष्‍ठी विभक्ति तथा पंचमी विभक्ति होती है ।



इति

टिप्पणियाँ