सर्वनाम्नस्तृतीया – षष्ठीविभक्तिः ।।


सूत्रम् – सर्वनाम्नस्तृतीया च ।। २–३–२७

सर्वनाम्ना सह हेतुशब्द्स्य प्रयोगः सन् यदि हेतु इति अर्थ प्रकट्यते चेत् सर्वनाम‚ हेतु च उभयोः शब्दयोः तृतीया अथवा षष्ठी विभक्तिः भवति ।

यथा – 
केन हेतुना वसति – किस कारण से रहता है ।
कस्य हेतोः वसति – किस कारण से रहता है ।

हिन्दी – 
सर्वनाम के साथ हेतु शब्द के प्रयोग होने पर यदि वे हेतु अर्थ प्रकट करते हों तो सर्वनाम व हेतु शब्द दोनों के साथ तृतीया विभक्ति अथवा षष्ठी विभक्ति का प्रयोग किया जा सकता है ।


इति

टिप्पणियाँ