अधिकरणवाचिनश्‍च - षष्‍ठी विभक्ति: ।।


सूत्रम् - अधिकरणवाचिनश्‍च ।। 2/3/68 ।।

अधिकरणवाचक क्‍त प्रत्‍ययस्‍य योगे षष्‍ठी विभक्ति: भवति ।

उदाहरणम् -
इदमेषाम् आसितं शयितं गतं भुक्‍तं वा - यह इनका आसन, इनकी शय्या, इनका मार्ग या इनका भोजन का पात्र है ।

हिन्‍दी - 
अधिकरणवाचक क्‍त प्रत्‍यय के योग में षष्‍ठी विभक्ति होती है ।

इति

टिप्पणियाँ