क्‍तस्‍य च वर्तमाने .... षष्‍ठी विभक्ति: ।।


सूत्रम् - क्‍तस्‍य च वर्तमाने ।। 2/3/67 ।। 

वर्तमानार्थे सति क्‍त प्रत्‍ययेन सह षष्‍ठी विभक्ति: भवति । इत्‍युक्‍ते यदा क्‍त प्रत्‍ययस्‍य प्रयोग: वर्तमानकालार्थे भवति तदा तेन सह षष्‍ठी विभक्‍ते: प्रयोग: भवति ।

उदाहरणम् - 
राज्ञां मतो बुद्ध: पूजितो वा - राजा मुझे मानते हैं, जानते हैं या पूजते हैं । 

हिन्‍दी - 
वर्तमान अर्थ में होनेवाले क्‍त प्रत्‍यय के साथ षष्‍ठी विभक्ति होती है ।
उक्‍त उदाहरण में वर्तमान अर्थ में मन्, बुध्, और पूज धातुओं से क्‍त प्रत्‍यय है अत: षष्‍ठी विभक्ति का प्रयोग हुआ ।।
 
इति

टिप्पणियाँ