अकेनोर्भविष्‍यदाधमर्ण्‍ययो: .... षष्‍ठी विभक्ति: ।।


सूत्रम् - अकेनोर्भविष्‍यदाधमर्ण्‍ययो: ।। 2/3/70 ।।

भविष्‍यत् इति अर्थे प्रयुक्‍त: अक् - प्रत्‍यय:, भविष्‍यत्, आधमर्ण्‍य च (कर्जदार होना) अर्थे प्रयुज्‍यमानै: प्रत्‍ययै: सह षष्‍ठी विभक्ति: न भवति । कर्मणि द्वितीया भवति ।

उदाहरणम् - 
सत: पालको वतरति - सज्‍जनों का पालन करने वाला अवतार लेता है ।
व्रजं गामी - व्रज को जानेवाला । 
शतं दायी - सौ रूपये का देनदार ।

हिन्‍दी - 
भविष्‍यत् अर्थ में होनेवाले अक प्रत्‍यय तथा भविष्‍यत् और आधमर्ण्‍य अर्थ में होनेवाले इन प्रत्‍ययों के षष्‍ठी विभक्ति नहीं होती । कर्म में द्वितीया होती है ।



इति

टिप्पणियाँ