कृत्‍वोSर्थप्रयोगे... षष्ठी विभक्तिः ||


सूत्रम् - कृत्‍वोSर्थप्रयोगे कालेSधिकरणे ।। 2/3/64 ।।

      कृत्‍वसुच् (कृत्‍व:) तथा च अस्‍य समानार्थी अन्‍येषां प्रत्‍ययाणां योगे कालवाचि-अधिकरणे सम्‍बन्‍धमात्रस्‍य विवक्षायां षष्‍ठी विभक्ति: भवति ।

उदाहरणम् - 
पंचकृत्‍वोSह्नो भोजनम् - दिन में पांच बार भोजन । 
द्विरहो भोजनम् - दिन में दो बार भोजन । 

हिन्‍दी - 
     कृत्‍वसुच् तथा इस अर्थवाले अन्‍य प्रत्‍ययों के योग में कालवाचक अधिकरण में सम्‍बन्‍धमात्र की विवक्षा में षष्‍ठी होती है ।


इति

टिप्पणियाँ