न लोकाव्‍ययनिष्‍ठाखलर्थतृनाम् ... षष्‍ठी विभक्ति: ।।


सूत्रम् -न लोकाव्‍ययनिष्‍ठाखलर्थतृनाम् ।। 2/3/69 ।। 

ल (लकारस्‍य स्‍थाने शतृ, शानच्, क्‍वसु, कानच् अादि), उ, उक, अव्‍यय (क्‍त्‍वा, तुमुन्, ल्‍यप् आदि कृत् प्रत्‍ययै: निर्मित-अव्‍यय-शब्‍दा:), निष्‍ठा (क्‍त, क्‍तवतु), खल् प्रत्‍ययानां समानार्थी प्रत्‍ययै: सह अपि च तृन् (प्रत्‍याहार:) इत्‍यनेन सह षष्‍ठी विभक्ति: नैव भवति ।

उदाहरणम् - 
कुर्वन् कुर्वाणो वा सृष्टि हरि: - सृष्टि की रचना करता हुआ हरि । 
हरिं दिदृक्षु: - हरि को देखने का इच्‍छुक । 
हरिम् अलंकरिष्‍णु: - हरि को अलंकृत करनेवाला । 
दैत्‍यान् घातुको हरि: - दैत्‍यों को मारने वाला हरि । 

हिन्‍दी - 
ल, उ, उक, अव्‍यय, निष्‍ठा, खल् प्रत्‍यय के अर्थवाले प्रत्‍यय और तृन् प्रत्‍याहार के योग में षष्‍ठी विभक्ति नहीं होती है ।

इति

टिप्पणियाँ