अर्हाणां कर्तृत्‍वे.... सप्‍तमी विभक्ति: - वार्तिकम्


वार्तिकम् - अर्हाणां कर्तृत्‍वे नर्हाणामकर्तृत्‍वे तद्वैपदीत्‍ये च ।। 

अर्ह (योग्‍य) इत्‍यस्‍य कर्तृत्‍वज्ञापनाय, अनर्ह (अयोग्‍य) इत्‍यस्‍य अकर्तृत्‍वं ज्ञापनाय उत अस्‍य विपरीतकार्यं बोधितुं कर्ता, बोधकक्रिया च उभयो: सप्‍तमी विभक्ति: ।

उदाहरणम् - 
सत्‍सु तरत्‍सु असन्‍त आसते - जब सज्‍जन तैरते हैं तब असज्‍जन बैठे रहते हैं 
असत्‍सु तरत्‍सु सन्‍तस्तिष्‍ठन्ति - असज्‍जनों तैरते हैं तो सज्‍जन बैठे रहते हैं ।

सत्‍सु, तरत्‍सु च शब्‍दयों: सप्‍तमी विभक्ति: ।

हिन्‍दी -
अर्ह के कर्तृत्‍व व अनर्ह के अकर्तृत्‍व अथवा अर्ह के अकर्तृत्‍व तथा अनर्ह के कर्तृत्‍व को बतलाने में सप्‍तमी विभक्ति का प्रयोग होता है ।


 
इति

टिप्पणियाँ