यस्‍य च भावेन भावलक्षणम् .. सप्‍तमी विभक्ति: ।।


सूत्रम् - यस्‍य च भावेन भावलक्षणम् ।। 2/3/37 ।।

यया क्रियया अन्‍यक्रियाया: स्थिति: सूचित: भवति तस्‍यां क्रियायां तस्‍या: कर्तु:, कर्मणि च  सप्‍तमी विभक्ति: भवति ।

उदाहरणम् - 
गोषु दुह्यमानासु गत: - जब गायें दुही जा रहीं थीं तब वह गया । 

अत्र गो इति कर्मणि विद्यमाना दोहन-क्रियया गमनक्रिया लक्षिता अभवत् अत: उक्‍तसूत्रेण सप्‍तमी विभक्तिरभव‍त् ।।

हिन्‍दी - 
जिस क्रिया से अन्‍य क्रिया का होना लक्षित होता है उस क्रिया तथा उसके कर्ता और कर्म में सप्‍तमी विभक्ति होती है ।



 इति

टिप्पणियाँ