षष्‍ठी चानादरे .... सप्‍तमी विभक्ति: ।।


सूत्रम् - षष्‍ठी चानादरे ।। 2/3/38 ।। 

अनादरस्‍य आधिक्‍यप्रकटने यया क्रियया अन्‍यक्रियाया: सूचना प्राप्‍यते तस्मिन् षष्‍ठी, सप्‍तमी च विभक्ति: भवति ।

उदाहरणम् - 
रुदति रु‍दतो वा प्राव्राजीत् - रोते हुए पुत्र आदि को छोडकर सन्‍यास ले लिया । 

अत्र रोदनक्रियया प्रव्रजनक्रिया लक्षिता भवति ।

हिन्‍दी - 
अनादर की अधिकता प्रकट करने में जिसकी क्रिया से दूसरी क्रिया सूचित होती है उसमें षष्‍ठी तथा सप्‍तमी विभक्तियां दोनों ही होती हैं ।

इति

टिप्पणियाँ