निमित्‍तात् कर्मयोगे - वार्तिकम् - सप्‍तमी विभक्ति: ।।


वार्तिकम् - निमित्‍तात् कर्मयोगे ।। 

यदि फलवाचक निमित्‍तशब्‍दस्‍य कर्मणा सह संयोग उत समवायसम्‍बन्‍ध: भव‍ति चेत् निमित्‍त (फलवाचक) शब्‍देन सह सप्‍तमी विभक्ति: भवति ।

उदाहरणम् - 
चर्मणि द्वीपिनं हन्ति, दन्‍तयोर्हन्ति कुंजरम् । 
केशेषु चमरीं हन्ति, सीम्नि पुष्‍कलको हत: ।। (महाभाष्‍यम्) 

चर्मणि द्वीपिनं हन्ति - चमडे के लिये बाघ को मारता है । 
दन्‍तयोर्हन्ति कुंजरम् - दांतों के लिये हांथी को मारता है । 
केशेषु चमरीं हन्ति - बालों के लिये चमरी हिरण को मारता है । 
सीम्नि पुष्‍कलको हत: - अण्‍डकोश में विद्यमान कस्‍तूरी के लिये कस्‍तूरी मृग को मारता है । 

हिन्‍दी - 
यदि फलवाचक निमित्‍त शब्‍द का कर्म के साथ संयोग या समवाय सम्‍बन्‍ध हो तो निमित्‍त वाचक (फलवाचक) शब्‍द के साथ सप्‍तमी विभक्ति होती है ।

इति

टिप्पणियाँ