सम्‍पूर्ण-सप्‍तमी-विभक्ति: (अधिकरण-कारकम्) ।।


  1. आधारोSधिकरणम् 。。。सप्तमी विभक्तिः ।।
  2. क्‍तस्‍येन्विषयस्‍यकर्मण्‍युपसंख्‍यानम् - वार्तिकम् - सप्‍तमी विभक्ति: ।।
  3. निमित्‍तात् कर्मयोगे - वार्तिकम् - सप्‍तमी विभक्ति: ।।
  4. यस्‍य च भावेन भावलक्षणम् .. सप्‍तमी विभक्ति: ।।
  5. अर्हाणां कर्तृत्‍वे.... सप्‍तमी विभक्ति: - वार्तिकम्
  6. षष्‍ठी चानादरे .... सप्‍तमी विभक्ति: ।।
  7. स्वामीश्वराधिपतिदायाद 。。。 सप्तमी विभक्तिः ।।
  8. आयुक्‍तकुशलाभ्‍यां चासेवायाम् - सप्‍तमी विभक्ति: ।।
  9. यतश्च निर्धारणम् 。。。 सप्तमी विभक्तिः ।।
  10. पंचमी विभक्‍ते ... सप्‍तमी विभक्ति: ।।
  11. साधुनिपुणाभ्‍यां ...... सप्‍तमी विभक्ति: ।। 
  12. अप्रत्‍यादिभिरिति ... वार्तिकम् - सप्‍तमी विभक्ति: ।।
  13. प्रसितोत्‍सुकाभ्‍यां तृतीया च ... सप्‍तमी विभक्ति: ।।
  14. नक्षत्रे च लुपि ... सप्‍तमी विभक्ति: ।।
  15. सप्‍तमीपंचम्‍यौ कारकमध्‍ये .... सप्‍तमी विभक्ति: ।।
  16. अधिरीश्‍वरे ... सप्‍तमी विभक्ति: ।।
  17. विभाषा कृ‍ञि .... सप्‍तमी विभक्तिः ।।


इति

टिप्पणियाँ