नीतिशतकम् - मंगलाचरणम् ।।



सम्‍प्रति आरभ्‍यते नीतिशतकमस्‍माभि: । सुभाषितग्रन्‍थेषु अन्‍यतम: ग्रन्‍थ: अयं प्रशिक्षित-स्‍नातक-परीक्षायाम् पाठ्यक्रमे निबद्ध: विद्यते अतएव अत्र एतस्‍य ग्रन्‍थस्‍य सर्वेषां मन्‍त्राणां प्रकाशनं सार्थ करिष्‍यते ।

मंगलाचरणम् 

दिक्‍कालाद्यनवच्छिन्‍नानन्‍तचिन्‍मात्रमूर्तये । 
स्‍वानुभूत्‍येकमानाय नम: शान्‍ताय तेजसे ।।1

शब्‍दार्थ -

सरलार्थ: - प्राच्‍यादिदिशाभि:, कालै: च यस्‍य मापनं नैव शक्‍यं विद्यते, य: अन्‍त‍रहित: अस्ति, य: परमज्ञानस्‍वरूपम्, केवलं अनुभवेन एव ज्ञातुं शक्‍य: अस्ति, य: शान्तिस्‍वरूपम्, ज्‍योतिस्‍वरूपम् च अस्ति तस्‍मै परमात्‍मने नमस्‍कृयते ।

छन्‍द: - अनुष्‍टुप छन्‍द:
छन्‍दलक्षणम् - पंचमं लघु सर्वत्र, सप्‍तमं द्विचतुर्थयो: । षष्‍ठं गुरु विजानीयादेतत्‍पद्यस्‍य लक्षणम् ।

हिन्‍दी - दिशाओं और कालों से अपरिमित (मापा न जा सकने वाले), अनन्‍त तथा चैतन्‍यस्‍वरूप वाले, केवल व्‍यक्तिगत अनुभवों से जाने जा सकने वाले, शान्ति और ज्‍योति स्‍वरूप उस परब्रह्म को प्रणाम है ।

काव्‍यनुवाद - 
दिशा काल से अपरिमित अविनाशी जगदीश । 
शान्‍त !, तेज !, अनुभूतिगत ब्रह्म ! दास नतशीश ।। 

इति

टिप्पणियाँ