अज्ञ: सुखमाराध्‍य: ... नीतिशतकम् ।।


अज्ञ: सुखमाराध्‍य: सुखतरमाराध्‍यते विशेषज्ञ:। 
ज्ञानलवदुर्विदग्‍धं ब्रह्मापि तं नरं न रंजयति ।।3।।

भावार्थ: - अल्‍पज्ञ: (मूर्ख:) सुखेन बोधितुं शक्‍य: । ततोपि अधिकं सारल्‍येन कस्‍मैचित् विदुषं बोधितुं शक्‍यते । किन्‍तु यस्‍य अल्‍पज्ञानमस्ति किन्‍तु ज्ञानाभिमानम् अधिकं वर्तते तस्‍मै तु ब्रह्मा अपि तोषितुं नैव शक्‍नोति ।

हिन्‍दी - मूर्ख को सरलता पूर्वक समझाया जा सकता है । विद्वान को उससे भी अधिक सरलता से समझाया जा सकता है किन्‍तु जिस अल्‍पज्ञानी को अपने ज्ञान का मिथ्‍या अभिमान हो उसे तो ब्रह्मा भी समझा नहीं सकते ।

छन्‍द: - आर्या
छन्‍द-लक्षणम् - 
यस्‍या: पादे प्रथमे क्षदशमात्रास्‍तथा तृतीये पि ।
अष्‍टादश द्वितीये चतुर्थके पंचदश सा  र्या ।।

हिन्‍दी छन्‍दानुवाद - 
अज्ञानी या विज्ञ को समझाना आसान ।
ब्रह्मा क्‍या समझा सकें जिनकाे ओछा ज्ञान ।।
 
इति

टिप्पणियाँ

एक टिप्पणी भेजें