श्‍चुत्‍वसन्धि: - उदाहरणम् ।।



अवधेयम् -
स् + श् = श्
स् + चवर्ग = श्
तवर्ग + श् = चवर्ग

तवर्ग + चवर्ग = चवर्ग

उदाहरणम् -
 
स् + चवर्ग = श्
रामस् + च = रामश्‍च
कस् + चित् = कश्चित्

दुस् + चरित्र: = दु‍श्‍चरित्र:

स् + श् = श्
हरिस् + शेते = हरिश्‍शेते

तवर्ग + चवर्ग = चवर्ग
तत् + च = तच्‍च
सत् + चरित्र: = सच्‍चरित्र:

उत् + चारणम् = उच्‍चारणम्
सद् + जन: = सज्‍जन:
उद् + ज्‍वल: =  उज्‍ज्‍वल:
याच् + ना = याच्‍ञा
शाडि्.न्  + जय = शार्डि्.गञ्जय


इति

टिप्पणियाँ

एक टिप्पणी भेजें