स् + ष् = ष्
स् + टवर्ग = ष्
तवर्ग + ष् = टवर्ग
तवर्ग + टवर्ग = टवर्ग
उदाहरणम् -
ष् + तवर्ग = ष्
इष् + त: = इष्ट:
पेष् + ता = पेष्टा
दुष् + त: = दुष्ट:
विष् + नु: = विष्णु:
कृष् + न: = कृष्ण:
उष् + त्र: = उष्ट्र:
स् + ष् = ष्
रामस् + षष्ठ: = रामष्षष्ठ:
तवर्ग + टवर्ग = टवर्ग
उद् + डीन: = उड्डीन:
तत् + टीका = तट्टीका
इति
0 टिप्पणियाँ