ष्‍टुत्‍वसन्धि: - उदाहरणम् ।।


अवधेयम् -
     स् + ष् = ष्
     स् + टवर्ग = ष्
     तवर्ग + ष् = टवर्ग

     तवर्ग + टवर्ग = टवर्ग

उदाहरणम् -
     ष् + तवर्ग = ष्
इष् + त: = इष्‍ट:
पेष् + ता = पेष्‍टा
दुष् + त: = दुष्‍ट:
विष् + नु: = विष्‍णु:
कृष् + न: = कृष्‍ण:
उष् + त्र: =  उष्‍ट्र:

vyanjan-sandhi

     स् + ष् = ष्
रामस् + षष्‍ठ: = रामष्‍षष्‍ठ:

     तवर्ग + टवर्ग = टवर्ग
उद् + डीन: = उड्डीन:
तत् + टीका = तट्टीका


इति

टिप्पणियाँ