सरूपाणामेकशेष एकविभक्‍तौ - अजन्‍तपुलिंगप्रकरणम् ।।


सूत्रम् - 
1- सरूपाणामेकशेष एकविभक्‍तौ   ।।01/02/64।।
2- प्रथमयो: पूर्वसवर्ण:            ।।06/01/102।।
3- नादिचि                   ।।06/01/104।।

व्‍याख्‍या - 
- एका विभिक्ति: अनन्‍तरं भवतु चेत् समानरूपशब्‍देषु एकं विहाय अन्‍येषां शब्‍दानां लोप: भव‍ति ।

- अक् (अ, इ, उ, ऋ, लृ) इत्‍यस्‍य अनन्‍तरं प्रथमा, द्वितीया वा च विभक्‍तयो: अच् (स्‍वर) भवतु चेत् द्वयो: स्‍थाने पूर्वसवर्णदीर्घ-एकादेश: भवति ।

- अ वर्णस्‍य अनन्‍तरं इच् (इ, उ, ऋ, लृ, ऐ, ओ, ऐ, औ) वर्णानां पूर्वसवर्णदीर्घ-आदेश: न भवति ।


हिन्‍दी - 
- एक विभक्ति बाद में हो तो समान रूप वाले शब्‍दों में से केवल एक ही शब्‍द शेष रहता है बाकी अन्‍य समान शब्‍दों का लोप हो जाता है ।

- अक् वर्णों के बाद प्रथमा और द्वितीया का कोई भी स्‍वर हो तो उसे पूर्वसवर्णदीर्घ एकादेश हो जाता है ।

- अ वर्ण के बाद इच् (इ, उ, ऋ, लृ, ए, ओ, ऐ, औ) वर्ण हों तो पूर्वसवर्णदीर्घ एकादेश्‍ा नहीं होता है ।

इति

टिप्पणियाँ