भगवान् पाणिनि: - वैयाकरणपरिचय: ।।



वैयाकरणनाम - पाणिनि:।
अन्‍यनाम - दाक्षीसुत:, शलातुरीय:
सर्वे सर्वपदादेशा दाक्षीपुत्रस्‍य पाणिने: । 
एकदेशविकारे हि नित्‍यत्‍वं नोपजायते ।।
 
वर्ण: - ब्राह्मण:
 
स्थितिकालम् - 2800ई.पू. - 500ई.पू. अनुमानितम् ।
 
पिता - अज्ञात
माता - दाक्षी
गुरु: - वर्ष:
 
शिक्षा - तक्षशिलाविश्‍वविद्यालये
जन्‍मस्‍थानम् - शलातुरग्राम: (पश्चिमभारतम्) 
'शलातुरो नाम ग्राम:, सो भिजनो स्‍यास्‍तीति शलातुरीय: तत्रभवान् पाणिनि: ।' (गणरत्‍नमहोदधि)

कृतय: - अष्‍टाध्‍यायी (व्‍याकरणग्रन्‍थ:), जाम्‍बवतीजय: (नाटकम्), पाणिनीयशिक्षा (शिक्षाग्रन्‍थ:), धातुपाठ:, गणपाठ:, उणादिसूत्रम्, लिंगानुशासनम्

किम्‍वदन्‍तय: -
  1. सिंह: पाणिने: मृत्‍युकारण: अभूत् ।
  2. 'सिंहो व्‍याकरणस्‍य कर्तुरहरत् प्राणान् प्रियान् पाणिने:' (पंचतन्‍त्रम्/मित्रसम्‍प्राप्ति:) ।
  3. आचार्य व्‍याडि: अस्‍य निकटसम्‍बन्‍धी आसीत् ।
  4. अस्‍य पाणिनि नाम पितृपरम्‍पराकारणात् आसीत् ।
  5. अस्‍य मृत्‍यु: त्रयोदशीतिथौ अभवत् ।

इति

टिप्पणियाँ