देवस्तुतिः केन कीदृशञ्च

स्वयं यजति चेद् देवमुत्तमा सोदरात्मजैः ।
मध्यमा या यजेद् भृत्यैरधमा याजनक्रिया ।।

देवं स्वतः पूजयति तर्हि तत् पूजनम् उत्तमम् 
स्वभ्रात्रा पुत्रेण वा पूजनं कारयति तर्हि पूजनं मध्यमम्
सेवकैः देवार्चनं कारयति तर्हि पूजनम् अधमम् इति

भाषा :
देवता की पूजा स्वतः करने से उत्तम, भाई या पुत्रादि से कराने पर मध्यम और नौकरों से कराई गयी पूजा अधम (निम्नतम) कोटि की और तदनुसार फलदायी होती है ।

टिप्पणियाँ