बाहुलकं किम् ?

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः
क्वचिद्विभाषा क्वचिदन्यतोऽपि
विधेर्विधानं बहुधा समीक्ष्य 
चतुर्विधं बाहुलकं वदन्ति ।।

क्वचिद् अप्रयोज्ये प्रयुज्यते, क्वचित् प्रयुज्येऽपि न प्रयुज्यते । क्वचिद् विकल्पेन प्रयुज्यते, क्वचित् अन्यथैव प्रयुज्यते । एवं बहुलं चतुर्विधम् भवति ।

भाषा : 
कहीं अप्रयोज्य स्थान में प्रयोग, कहीं प्रयोज्य स्थान में अप्रयोग । कहीं विकल्प से प्रयोग तथा कहीं किसी अन्य ही प्रकार से प्रयोग, इस तरह बाहुलक चार प्रकार के होते हैं ।

इति

टिप्पणियाँ