स्वागतमस्ति भवतां सर्वेषाम् संस्कृतलेखनप्रशिक्षणस्य प्रथमकक्ष्यायाम् । सर्वप्रथमं प्रार्थनां कुर्म: पठामि संस्…
प्रार्थनां कुर्म: पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् । …
सुपात्र दानाच्च भवेध्दनाढ्यो, धनप्रभावेण करोति पुण्यम ! पुण्यप्रभावात्सुर लोकवासी, पुनर्धनाढ्यः पुनरेव भोगी !!…
तानिंद्रियाणि बिकलानि तदेव नाम, सा बुद्धिर्प्रतिहता वचनं तदेव ! अर्थोष्मणा विरहितः पुरुषः सः एव, बाह्यक्षणेन भवतीति …
हिन्दीभाषायां पठितुम् अत्र बलाघात: करणीय: प्रार्थनां कुर्म: पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायाम…
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: अष्टम: अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म: पठामि संस्क…
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: सप्तम: अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म: पठामि संस्कृतं नित…
सामाजिकम्