क्रोधः पराजितः भ्राता गौतमबुध्दस्य शिष्यत्वं स्व्यकरोत् अत: कश्चन बुध्दाय अक्रुध्यत् | पूर्वमेव तस्य मनसि बुध्दविषये …
विश्व संस्कृतपुस्तकमेलायां ये जना: गतवन्त: ते तु जानन्ति एव कियत् वृहद् कार्यक्रम: आसीत् एष: , किन्तु ये…
बहुभिः विराड्भिः भृशं प्रकाशमानैः च तारकैः परिपूर्णम् अनन्तम् आकाशम् इव आसीत् पुस्तकमेलायाः तत् चित्रम्। लक्षशः योजन…
सर्वेषाम कृते नमोनमः । गीतायाः प्रथमे अध्याये दुखं , दुखस्य कारणं , दुखस्य प्रभाव: च निरूपितं कृतम् । दु:खस्य निवा…
धर्मक्षेत्रे अर्जुनः मोहग्रस्त: अभवत् । तस्य दु:खस्य कारणम् आसीत् केवलं द्वैतता । अस्मिन् युध्दक्षेत्रे मम बान्धवाः …
श्री गीतायाः प्रथमश्लोकः अति विचारपूर्णः अस्ति श्लो क : अस्ति धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवाः मामकाः …
आत्मीयमित्राणि , विश्वसंस्कृतपुस्तकमेलायाः विषये भारते सर्वत्र कुतुहलम् अस्ति। कीदृशः अयं कार्यक्रमः भविष्यति ? के अ…
सामाजिकम्