2011 तमस्य होलिकोत्सव: विशिष्टमेव आसीत् । अस्मिन् अवसरे वयं बहु मोदितवन्त: । मम पिता श्री कवि 'आर्त' तु होलिकोत्सवस्य कृते मत्त: एव ।
अस्मिन् चित्रपटले भवन्त: अस्या: होल्या: चित्राणि द्रष्टुं शक्नुवन्ति । अत्र चित्रद्वये कवि 'आर्त' स्वभ्रात्रिभि: ( कवि राममुनि:, कवि वशिष्ठमुनि:, कवि आर्त क्रमश: वामत:) सह सन्ति । अन्यस्मिन् चित्रे कवि आर्त स्वपरिवारेण सह संकीर्तनं करोति । अपरस्मिन् चित्रे आर्त संकीर्तनमण्डलस्य जना: मिलित्वा फागगानं कुर्वन्ति । अथ च अपरे चित्रे मम अपि चित्र गुलालवर्णे निमीलितम् इव दृष्यते । कवि आर्त द्वारा गीतं फागगानं श्रोतुं , द्रष्टुम् इच्छन्ति चेत् अत्र निच्चै: अहं कानिचन् चलचित्राणि योजयामि ।
पश्यन्तु आनन्दं स्वीकुर्वन्तु च ।
1 टिप्पणियाँ
धन्यवाद!
जवाब देंहटाएं