अस्मिन् होलिकोत्‍सवे ।।

 

2011 तमस्‍य होलिकोत्‍सव: विशिष्‍टमेव आसीत्  ।  अस्मिन् अवसरे वयं बहु मोदितवन्‍त:  ।  मम पिता श्री कवि 'आर्त' तु होलिकोत्‍सवस्‍य कृते मत्‍त: एव  । 

अस्मिन् चित्रपटले भवन्‍त: अस्‍या: होल्‍या: चित्राणि द्रष्‍टुं शक्‍नुवन्ति  ।  अत्र चित्रद्वये कवि 'आर्त'  स्‍वभ्रात्रिभि: ( कवि राममुनि:, कवि वशिष्‍ठमुनि:, कवि आर्त क्रमश: वामत:) सह सन्ति  ।  अन्‍यस्मिन् चित्रे कवि आर्त स्‍वपरिवारेण सह संकीर्तनं करोति  ।  अपरस्मिन्  चित्रे आर्त संकीर्तनमण्‍डलस्‍य जना: मिलित्‍वा फागगानं कुर्वन्ति  ।  अथ च अपरे चित्रे मम अपि चित्र गुलालवर्णे निमीलितम् इव  दृष्‍यते  ।  कवि आर्त द्वारा गीतं फागगानं श्रोतुं , द्रष्‍टुम् इच्‍छन्ति चेत् अत्र निच्‍चै: अहं कानिचन् चलचित्राणि योजयामि  ।

KAVI AART SANKEERTAN MANDAL- ANAND PANDEY

 

HOLI MANHARWA–AART SANKEERTAN MANDAL

 

AART SANKEERTAN MANDAL–ISHAPUR, ANAND PANDEY

पश्‍यन्‍तु आनन्‍दं स्‍वीकुर्वन्‍तु च  ।

 

टिप्पणियाँ

एक टिप्पणी भेजें