भूतकालस्‍य गतीशील-वाक्‍यानि (संस्‍कृतप्रशिक्षणम्) Learn Sanskrit for free (Sanskrit Prshikshan-Past Continious tense)





       अद्यतनीयां संस्‍कृतप्रशिक्षणकक्ष्‍यायां वयं प्रगतिशीलानां कार्याणां विषये अनुवादं पठाम:  । एतेषां वाक्‍यानां निर्माणं यथा पूर्वमेव निर्दिष्‍टम् आसीत् आंग्‍लपरम्‍परया एव क्रियते  ।  सारल्‍यदृष्‍ट्या  अत्र सा‍ विधि: एव दीयते  ।  पठन्‍तु लाभं स्‍वीकुर्वन्‍तु च  ।।



पुलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: गच्‍छन् आसीत्
स: गच्‍छन् न आसीत्
किं स: गच्‍छन् आसीत् ?
किं स: गच्‍छन् न आसीत् ?
वह जा रहा था
वह नहीं जा रहा था
क्‍या वह जा रहा था ?
क्‍या वह नहीं जा रहा था ?
भवान् गच्‍छन् आसीत्
भवान् गच्‍छन् न आसीत्
किं भवान गच्‍छन् आसीत् ?
किं भवान् गच्‍छन् न आसीत् ?
आप जा रहे थे
आप नहीं जा रहे थे
क्‍या आप जा रहे थे ?
क्‍या आप नहीं जा रहे थे ?
अहं गच्‍छन् आसम्
अहं गच्‍छन् न आसम्
किम् अहं गच्‍छन् आसम् ?
किम् अहं गच्‍छन् न आसम् ?
मैं जा रहा था
मैं नहीं जा रहा था
क्‍या मैं जा रहा था ?
क्‍या मैं नहीं जा रहा था ?







पुलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते गच्‍छन्त: आसन्
ते न गच्‍छन्त: आसन्
किं ते गच्‍छन्त: आसन् ?
किं ते न गच्‍छन्त: आसन् ?
वे जा रहे थे
वे नहीं जा रहे थे
क्‍या वे जा रहे थे ?
क्‍या वे नहीं जा रहे थे ?
भवन्‍त: गच्‍छन्त: आसन्
भवन्‍त: न गच्‍छन्त: आसन्
किं भवन्‍त: गच्‍छन्त: आसन् ?
किं भवन्‍त: न गच्‍छन्त: आसन् ?
आपलोग जा रहे थे
आपलोग नहीं जा रहे थे
क्‍या आपलोग जा रहे थे ?
क्‍या आपलोग नहीं जा रहे थे ?
वयं गच्‍छन्त: आस्‍म:
वयं न गच्‍छन्त: आस्‍म:
किं वयं गच्‍छन्त: आस्‍म: ?
किं वयं न गच्‍छन्त: आस्‍म: ?
हम जा रहे थे
हम नहीं जा रहे थे
क्‍या हम जा रहे थे ?
क्‍या हम नहीं जा रहे थे ?








स्‍त्रीलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा गच्‍छन्ती आसीत्
सा गच्‍छन्‍ती न आसीत्
किं सा गच्‍छन्‍ती आसीत् ?
किं सा गच्‍छन्‍ती न आसीत् ?
वह जा रही थी
वह नहीं जा रही थी
क्‍या वह जा रही थी ?
क्‍या वह नहीं जा रही थी ?
भवती गच्‍छन्ती आसीत्
भवती गच्‍छन्ती न आसीत्
किं भवती गच्‍छन्ती आसीत् ?
किं भवती गच्‍छन्ती न आसीत् ?
आप जा रही थी
आप नहीं जा रही थी
क्‍या आप जा रही थी ?
क्‍या आप नहीं जा रही थी ?  
अहं गच्‍छन्ती आसम्
अहं गच्‍छन्ती न आसम्
किम् अहं गच्‍छन्ती आसम् ?
किम् अहं गच्‍छन्ती न आसम् ?
मैं जा रही थी
मैं नहीं जा रही थी
क्‍या मैं जा रही थी ?
क्‍या मैं नहीं जा रही थी ?






स्‍त्रीलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: गच्‍छन्‍त्‍य: आसन्
ता: न गच्‍छन्‍त्‍य: आसन्
किं ता: गच्‍छन्‍त्‍य: आसन् ?
किं ता: न गच्‍छन्‍त्‍य: आसन् ?
वे जा रही थी
वे नहीं जा रही थी
क्‍या वे जा रही थी ?
क्‍या वे नहीं जा रही थी ?
भवत्‍य: गच्‍छन्‍त्‍य: आसन्
भवत्‍य: न गच्‍छन्‍त्‍य: आसन्
किं भवत्‍य: गच्‍छन्‍त्‍य: आसन् ?
किं भवत्‍य: न गच्‍छन्‍त्‍य: आसन् ?
आपलोग जा रही थी
आपलोग नहीं जा रही थी
क्‍या आपलोग जा रही थी ?
क्‍या आपलोग नहीं जा रही थी ?
वयं गच्‍छन्‍त्‍य: आस्‍म:
वयं न गच्‍छन्‍त्‍य: आस्‍म:
किं वयं गच्‍छन्‍त्‍य: आस्‍म: ?
किं वयं न गच्‍छन्‍त्‍य: आस्‍म: ?
हम जा रही थी
हम नहीं जा रही थी
क्‍या हम जा रही थी ?
क्‍या हम नहीं जा रही थी ?






एतानि आसन् कानिचन वाक्‍यानि प्रगतिशीलानां वाक्‍यानां प्रति  ।  अद्य एतावत् एव अलम्  ।।  अग्रिम् कक्ष्‍यायां पूर्णकार्यवाक्‍यानां विषये पठिष्‍याम:  ।  तावत् नमो नम: ।।

सर्वे भवन्‍तु सुखिन: , सर्वे सन्‍तु निरामया:
सर्वे भद्राणि पश्‍यन्‍तु , मा कश्चित् दु:खभागभवेत्  ।।
संस्‍कृतजगत् 

टिप्पणियाँ

  1. अहं कक्षात उपस्थित अस्ति

    मैं कक्षा में हाजिर हूँ - को संस्कृत में लिखने का प्रयास किया है| ग़लती हो तो सुधारने की कृपा करें|

    जवाब देंहटाएं
  2. वाक्‍यशुद्धि
    - अहं कक्ष्‍यायाम् उपस्थित: अस्मि
    कक्ष्‍यात् - कक्षा से
    कक्ष्‍यायाम् - कक्षा में
    अस्ति - है
    अस्मि - हूँ

    जवाब देंहटाएं

एक टिप्पणी भेजें