सुभाषितानि -1



दूरस्थोपि न दूरस्थः यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति समीपस्थोपि दूरतः ॥



कुर्वन्नपि व्यलीकानि यः प्रिय: प्रिय एव सः ।
अनेकदोषदुष्टोपि कायः कस्य न वल्लभः



स्वगृहॆ पूज्यतॆ मूर्खः स्वग्रामॆ पूज्यतॆ प्रभुः ।
स्वराष्ट्रॆ पूज्यतॆ राजा विद्वान् सर्वत्र पूज्यतॆ ॥


विदॆशॆषु धनं विद्या व्यसनॆषु धनं मतिः ।
परलॊकॆ धनं धर्मः शीलं सर्वत्र वै धनम् ॥


कर्ता कारयिता चैव। प्रेरकश्चानुमोदकः।।
सुकृते दुःश्कृते चैव। चत्वारः समभागिनः।।


गते शोको न कर्तव्यो भविष्यं नैव चिंतयेत्।
वर्तमानेन कालेन वर्तयंति विचक्षणाः॥

एतानि सुभाषितानि अस्‍माकं मित्रं श्रीशैलेन्‍द्रतिवारिवर्येण प्रषितानि सन्ति ।  
तस्‍य हार्द: धन्‍यवादा: ।

टिप्पणियाँ

  1. संस्कृत के साथ-साथ आप हिंदी अनुवाद भी प्रस्तुत करें
    संस्कृत व्यतिरिक्त भवान हिंदी अनुवादापि प्रस्तुत कुरु

    ये श्लोक हमारी सांस्कृतिक धरोहर हैं
    या: श्लोका: ____ सांस्कृतिक धरोहरम _____

    जवाब देंहटाएं
  2. नवीन जी

    ये श्‍लोक मित्रों द्वारा भेजे जाते हैं और संस्‍कृतजगत् उन्‍हे बिना किसी छेड छाड के यूँ ही प्रस्‍तुत कर देता है ।
    निश्‍चय ही इनके अर्थ प्रस्‍तुत करने चाहिये , पर संस्‍कृतजगत् के कर्मचारीगण अतिव्‍यस्‍त होने के कारण इस कार्य के लिये क्षमा प्रार्थी हैं । यदि किसी ने अर्थ सहित सुभाषित भेजे तो अवश्‍य ही वह प्रकाशित किये जाएँगे , किन्‍तु अर्थ भी सरल संस्‍कृत भाषा मे होने चाहिये क्‍यूँकि लेख में हिन्‍दी या अन्‍य किसी भी भाषा का अधिक प्रयोग वर्जित है, शब्‍दार्थ के अलावा ।

    जवाब देंहटाएं
  3. वाक्‍य सुधार
    1-संस्‍कृतेन सह एव भवान् हिन्‍दीभाषायां अनुवादम् अपि प्रकाशयतु ।

    2-एते श्‍लोका: अस्‍माकं सांस्‍कृतिक न्‍यासा: (धरोहर) सन्ति ।

    जवाब देंहटाएं

एक टिप्पणी भेजें